छुट्टी के लिए संस्कृत प्रार्थना पत्र। Leave Application in Sanskrit

छुट्टी के लिए संस्कृत प्रार्थना पत्र। Leave Application in Sanskrit

सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः
सरस्वति विद्या मन्दिर,
देहली 

विषयः दिनद्वयस्य रूग्णतावकाशार्थं प्रार्थनापत्रम्।

महोदयाः!

अपसे उपर्युक्तविषयान्तर्ग़ते निवेदनम् अस्ति यत् अहम् गतदिवसात् अतीव रूग्णोSस्मि। अतः अहं विद्यालयम् आगन्तुं नास्मि

अपसे प्रार्थना अस्ति यत् २५०६-२०१ तः२६-८-२०१३ दिनांकपर्यन्तं दिनद्वयस्य अवकाशम् स्वीकृत्य माम् अनुग्रहीष्यन्ति।

भवताम् आज्ञाकारी शिष्यः
रोहित:
कक्षा-दशमी

दिनांक
२०-०७-२०१९

 

यह भी पढ़ें   हिंदी में एफआईआर कैसे लिखें | FIR Kaise Likhen in Hindi
error: Content is protected !!